त्रिगुणात्मक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिगुणात्मक¦ न॰ त्रयो गुणाः तेजोबन्नरूपा आत्मानोऽस्य। अज्ञाने।
“गुणाश्च लोहितशुक्लकृष्णाः अज्ञानकार्य्येषु तेजो-बन्नेष्ववान्तरप्रकृतिषु श्रुतिप्रसिद्धाः। तथा च कार्य्यगत-त्रिरूपेण कारणमप्यज्ञानमव्यक्त्वात्मकं त्रिगुणात्मकम्। यद्वारजःसत्त्वतमोलक्षणास्त्रयोगुणास्तद्युक्तमज्ञानं गुणगुणिनो-रभेदबिवक्षया त्रिगुणात्मकं भवति।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिगुणात्मक/ त्रि--गु mfn. possessing the 3 गुणs Veda7ntas. 37

"https://sa.wiktionary.org/w/index.php?title=त्रिगुणात्मक&oldid=410357" इत्यस्माद् प्रतिप्राप्तम्