त्रिचित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिचित¦ पु॰ त्रिभागोत्मेधाभिरिष्टाकाभिः चितः। गार्ह-पत्येऽग्निभेदे।
“त्रिचितमित्येके” कात्या॰ श्रौ॰

१७ ।

१ ।

२२ ।
“गार्हपत्यं कुर्वन्ति तत्र च त्रिभागोत्सेधाइष्टका इति सम्प्रदायः। अस्मिंश्च पक्षे प्रथमचितिः लोकं-पृणानां पूरणं मृग्यम्” कर्कः।
“उपर्येव चितित्रयात्मकंचिनोति। अथ यो गार्हपत्येऽग्निः सोऽस्यावाङ् प्राणाःतं हैके त्रिचितं चिन्वन्ति” शत॰ ब्रा॰

७ ।

१ ।

२ ।

१५ ।

"https://sa.wiktionary.org/w/index.php?title=त्रिचित&oldid=410422" इत्यस्माद् प्रतिप्राप्तम्