त्रिजात

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिजात¦ न॰ त्रिगुणितं जातं सुगन्धिद्रव्यरूपं सुन्दरद्रव्यं[Page3365-b+ 38] संज्ञात्वात् कर्म्म॰।

१ तुल्यभागे त्वगेलापत्ररूपे मिलिते-सुगन्धिद्रव्यभेदे। स्वार्थे क। त्रिजातक तत्रार्थे
“त्वगेला-पत्रकैस्तुल्यैस्त्रिसुगन्धि त्रिजातकम्। नागकेशरसंयुक्तंचतुर्जातकमुच्यते” राजनि॰।
“एलादिभिः समुद्दिष्टं त्रिजातंत्रिसुगन्धिकम्। चतुर्जातं सनागञ्चद्वयं वातकफापहम्”
“शीतं त्रिजाताक्तमथो विमृद्य योगानुरूपा गुटिकाःप्रयोज्याः”
“व्याषं त्रिजातकं मुस्ता विडङ्गामलकेतथा” सुश्रु॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिजात/ त्रि--जात n. the 3 spices (mace , cardamoms , and cinnamon) Sus3r. Das3.

"https://sa.wiktionary.org/w/index.php?title=त्रिजात&oldid=410474" इत्यस्माद् प्रतिप्राप्तम्