त्रिट्टश्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिट्टश्¦ पु॰ तिस्रः दृशोऽस्य त्रीणि भूतादीनि पश्यति वादृश--कर्त्तरि क्विप् वा।

१ त्रिनयने शिवे हेमच॰।

"https://sa.wiktionary.org/w/index.php?title=त्रिट्टश्&oldid=410494" इत्यस्माद् प्रतिप्राप्तम्