त्रिण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिणम्, क्ली, (तृण + पृषोदरादित्वात् साधुः ।) तृणम् । इति शब्दरत्नावली ॥ (यथा, तृण- शब्दव्युत्पत्तौ उज्ज्वलदत्तः । ५ । ८ । “रेफेकारसंयुक्तमव्युत्पन्नं शब्दान्तरमस्ति । ‘उत्क्षिप्तत्रिणपत्रपांशुविहगः सौम्यस्वनः पूजितः ।’ इति वराहः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिण¦ न॰ तृण + पृषो॰। तृणशब्दार्थे शब्दरत्ना॰। तृणश-ब्दव्युत्पत्तौ रेफेकारसंयुक्तमव्युत्पन्नशब्दान्तरमस्तीतिउज्ज्वलद॰।
“उत्क्षिप्तत्रिणपत्रप्रांशुविहगः सौम्यस्वनःपूजितः” वराहः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिण¦ n. (-णं) Grass, meadow grass. E. See तृण, ऋ being changed to रि |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिण n. for तृण, grass VarP.

"https://sa.wiktionary.org/w/index.php?title=त्रिण&oldid=410497" इत्यस्माद् प्रतिप्राप्तम्