त्रिणव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिणव¦ पु॰ त्रिरावृत्तानव डच्समा॰ संज्ञात्वात् णत्वम्। सप्तविंशावृत्ते सामस्तोमभेदे।
“त्रिणवत्रयस्त्रिंशौ स्तोमौहेमन्तशिशिरावृतूः” यजु॰

१० ।

१४ ।
“त्रिणवस्तोम एवमाम्नातः
“नवभ्यो हिंकरोति स तिसृभिः स पञ्चभिः सएकया” नवभ्यो हिङ्करोति स एकया स तिसृभिः सपञ्चभि, नवभ्यो हिङ्करोति स पञ्चभिः स एकया स तिसृ-भिर्वजो वै त्रिणव इति” श्रुतिः।
“प्रथमपर्य्याये प्रथमांत्रिर्गायेत् मध्यमां पञ्चकृत्वः उत्तमां सकृत्, द्वितीयपर्य्यायेप्रथमां सकृद्गायेन्मध्यमां त्रि, रुत्तमां पञ्चकृत्वः, तृतीयपर्य्यायेप्रथमां पञ्चकृत्वो, मध्यसां सकृ, दुत्तमां त्रिर्गायेत् सोऽयंत्रिरावृत्तनवसंख्योपेतत्वात् त्रिणवको वज्रसमानः स्तोमः” वेददी॰।
“त्रिणवान्युक्थानेकविंशानि पृष्ठानि षट्-[Page3366-a+ 38] त्रिंशाः” शतपथब्राह्मणे

१३ ।

५ ।

४ ।

२० । अध्यायादि।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिणव/ त्रि--णव mfn. consisting of 3 x 9 parts( स्तोम) VS. TS. TBr. S3Br. Ta1n2d2yaBr.

त्रिणव/ त्रि--णव mfn. connected with the -T Ta1n2d2yaBr. स्तोमVS. S3Br. S3a1n3khS3r. Nida1nas.

त्रिणव/ त्रि--णव mfn. in comp. 27 BhP. ix

"https://sa.wiktionary.org/w/index.php?title=त्रिणव&oldid=410509" इत्यस्माद् प्रतिप्राप्तम्