त्रिणाचिकेत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिणाचिकेतः, पुं, (त्रिकृत्वश्चितो नाचिकेतोऽग्नि- र्येन । पूर्ब्बपदादिति णत्वम् ।) यवुर्व्वेदैक- देशो ग्रन्थः । तद्वेदाध्यायी । (यथा, मनुः । ३ । १८५ । “त्रिणाचिकेतः पञ्चाग्निस्त्रिसुपर्णः षडङ्गवित् ॥” “त्रिणाचिकेतः अध्वर्य्युवेदभागस्तद्व्रतञ्च तद्- योगात् पुरुषोऽपि त्रिणाचिकेतः ॥” इति तट्टी- कायां कुल्लूकभट्टः ॥ नारायणस्य नामविशेषः । यथा, महाभारते १२ । ३३८ । ४ । “पञ्चाग्ने ! त्रिणाचिकेत ! षडङ्गनिधान ! ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिणाचिकेत¦ पु॰ त्रिःकृत्वश्चितो नाचिकेतोऽग्निर्येन पृषो॰संज्ञात्वात् णत्वम्। अध्यर्य्युभेदे
“छायातपौ ब्रह्मविदोवदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः” इति श्रुतिः
“त्रिणाचिकेतः पञ्चाग्निस्त्रिसुपर्णः षडङ्गवित्” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिणाचिकेत¦ n. (-तं) A portion of the Yajur Veda. m. (-तः) A follower of that branch of the Vedas. It is also sometimes read तृणाचिकेत |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिणाचिकेत/ त्रि--णाचिकेत mfn. one who has thrice kindled the नाचिकेतfire or studied the नाचिकेतsection of Ka1t2h. A1p. Kat2hUp. Mn. Ya1jn5. MBh. ( नारायण, xii ) VP. iii , 15 , 1 Ma1rkP.

त्रिणाचिकेत/ त्रि--णाचिकेत m. pl. N. of 3 अनुवाकs of Ka1t2h. Mn. iii , 185 Kull.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Triṇāciketa  : m.: Name of a section of the Yajurveda (Tai. Br. 3. 11 ?); in the Mahābhārata it occurs as an adj. of a Brāhmaṇa who has studied this section 13. 90. 20.

According to an unknown commentator it is a particular section of the Yajurveda (adhvaryuvedabhāgaviśeṣa-), cf. Critical Notes on 13. 90. 20 (p. 1091. 1); so also Kullūka on Manu 3. 185: triṇāciketaḥ adhvaryuvedabhāgaḥ, and Nī. on Bom. Ed. 13. 90. 26: triṇāciketaḥ triṇāciketākhyamantrādhyetā.


_______________________________
*2nd word in right half of page p183_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Triṇāciketa  : m.: Name of a section of the Yajurveda (Tai. Br. 3. 11 ?); in the Mahābhārata it occurs as an adj. of a Brāhmaṇa who has studied this section 13. 90. 20.

According to an unknown commentator it is a particular section of the Yajurveda (adhvaryuvedabhāgaviśeṣa-), cf. Critical Notes on 13. 90. 20 (p. 1091. 1); so also Kullūka on Manu 3. 185: triṇāciketaḥ adhvaryuvedabhāgaḥ, and Nī. on Bom. Ed. 13. 90. 26: triṇāciketaḥ triṇāciketākhyamantrādhyetā.


_______________________________
*2nd word in right half of page p183_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=त्रिणाचिकेत&oldid=445394" इत्यस्माद् प्रतिप्राप्तम्