त्रितय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रितयम्, क्ली, (त्रयोऽवयवा अस्य । त्रि + “संख्याया अवयवे तयप् ।” ५ । २ । ४२ । इति तयप् ।) त्रयम् । इति व्याकरणम् ॥ (यथा, महाभारते । १३ । १११ । १८ । “धर्म्मश्चार्थश्च कामश्च त्रितयं जीविते फलम् । एतत्त्रयमवाप्तव्यमधर्म्मपरिवर्ज्जितम् ॥” त्रिप्राकारे, त्रि । यथा, पञ्चदश्याम् । १ । ४६ । “त्रितयीमपि तां मुक्त्रा परस्परविरोधिनीम् । अखण्डं सच्चिदानन्दं महावाक्येन लक्ष्यते ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रितय¦ न॰ स्त्री त्रयाणामवयवः त्रयोऽवयवा येषाम् वा तयप्॥ त्रयशब्दार्थे

१ त्रित्वसंख्यायाम्
“ब्रह्महत्याव्रतं वापिवत्सरत्रितयं चरेत्” याज्ञ॰
“उदूढलोकत्रितयेन साम्प्र-तम्” माघः।
“वरमाप स दिष्टपिष्टपत्रितयानन्यसदृग्-गुणोदयाम्” नैष॰। स्त्रियां ङीप्।

२ तत्सङ्ख्यान्वितेत्रि॰।
“पतिश्वशुरता ज्येष्ठे पतिदेवरतानुजे। इतरेषुच पाञ्चाल्याः त्रितयं त्रितयं त्रिषु” उद्भटः।
“त्रितयंज्ञानमयेन चक्षुषा” रघुः।
“प्रणवव्याहृतिभ्यां चगायत्र्या त्रितये न च। उपास्यं परमं ब्रह्म आत्मा यत्रप्रतिष्ठितः” यो॰ याज्ञ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रितय¦ mfn. (-यः-या-यं) Third. E. त्रि three, तयप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रितय [tritaya], a. (-यी f.) Consisting of three parts, three-fold. -यम् A triad, a group of three; श्रद्धा वित्तं विधिश्चेति त्रितयं तत्समागतम् Ś.7.29; R.8.78; Y.3.266.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रितय n. ( Pa1n2. 5-2 , 42 f. )a triad Ya1jn5. etc.

"https://sa.wiktionary.org/w/index.php?title=त्रितय&oldid=410580" इत्यस्माद् प्रतिप्राप्तम्