त्रिताप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिताप¦ न॰ त्रयाणां तापानां समाहारः। आध्यात्मिकाधिभौतिकाधिदैविकरूपे दुःखत्रये।

"https://sa.wiktionary.org/w/index.php?title=त्रिताप&oldid=410589" इत्यस्माद् प्रतिप्राप्तम्