त्रिदण्डी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिदण्डी, [न्] पुं, (त्रिदण्डमस्त्यस्येति । इनिः ।) त्रिदण्डधारियतिः । (यथा, महाभारते । १२ । ३२० । ८ । “तया जगदिदं कृत्स्नमटन्त्या मिथिलेश्वरः । तत्र तत्र श्रुतो मोक्षे कथ्यमानस्त्रिदण्डिभिः ॥”) कायवाङ्मनोदण्डयुक्तः । इति श्रीभागवतम् ॥ (यथा, मनुः । १२ । १० । “वाग्दण्डोऽथ मनोदण्डः कायदण्डस्तथैव च । यस्यैते निहिता बुद्धौ त्रिदण्डीति स उच्यते ॥”) यज्ञोपवीतम् । इति लोकप्रसिद्धिः ॥

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a class of ascetics. In that guise Arjuna spent four months in द्वारक to marry सुभद्रा; फलकम्:F1: भा. X. ८६. 3; Br. III. ११. 5-१२; १५. ६४.फलकम्:/F wearing शिखा; specially fit for श्राद्ध; फलकम्:F2: वा. ७९. ९०.फलकम्:/F with three दण्डस् (res- traints) of वाक्, Karma and Manas. फलकम्:F3: Ib. १७. 6.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=त्रिदण्डी&oldid=430425" इत्यस्माद् प्रतिप्राप्तम्