त्रिदश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिदशः, पुं, (तृतीया यौवनाख्या दशा यस्य । त्रिशब्दस्यात्र त्रिभागवत् तृतीयार्थकता । यद्बा, तिसो जन्मसत्त्वाविनाशाख्याः न तु मर्त्त्यानामिव वृद्धिपरिणामक्षयाख्याः दशा यस्य । यद्बा, त्रीन् तापान् दशति नाशयतीति । दन्श + मूलविभुजादित्वात् कः पृषोदरादित्वात् न- लोपः । यद्बा, त्र्यधिकास्त्रिरावृत्ताश्च दश परिमाणमस्य । समासे डच् । शाकपार्थि- वादिवत् मध्यलोपः ।) देवः । इत्यमरः । १ । १ । ७ ॥ (यथा, महाभारते । ३ । ८५ । १९ । “न्यवसत् परमप्रीतो ब्राह्मा च त्रिदशैः सह ॥” ते च अर्का द्वादश १२ रुद्रा एकादश ११ वसवोऽष्टौ ८ विश्वेदेवौ द्वौ २ समुदायेन त्रय- स्त्रिंशत् ३३ ॥ त्रिंशत् परिमिते, त्रि । यथा, महाभारते । १ । ११३ । २१ । “ततः स कौवरो राजा विहृत्य त्रिदशा निशाः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिदश पुं।

देवः

समानार्थक:अमर,निर्जरस्,देव,त्रिदश,विबुध,सुर,सुपर्वन्,सुमनस्,त्रिदिवेश,दिवौकस्,आदितेय,दिविषद्,लेख,अदितिनन्दन,आदित्य,ऋभव,अस्वप्न,अमर्त्य,अमृतान्धस्,बर्हिर्मुख,क्रतुभुज्,गीर्वाण,दानवारि,वृन्दारक,दैवत,देवता,दिव्योपपादुक,विवस्वत्,अनिमिष

1।1।7।1।4

अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः। सुपर्वाणः सुमनसस्त्रिदिवेशा दिवौकसः॥

सम्बन्धि1 : स्वर्गः

सम्बन्धि2 : देवरथः,देवर्षिः,देवसभा,अमृतम्,देवगङ्गा,देववृक्षः,अप्सरस्,घृताचीनामाप्सरा,मेनकानामाप्सरा,रम्भानामाप्सरा,उर्वशीनामाप्सरा,तिलोत्तमानामाप्सरा,सुकेशीनामाप्सरा,मञ्जुघोषानामाप्सरा,हाहानामदेवगायकः,हूहूनामदेवगायकः,देवगायकः

 : ब्रह्मा, विष्णुः, कामदेवः, शिवः, गणेशः, कार्तिकेयः, इन्द्रः, अश्विनीकुमारौ, अग्निः, यमः, वरुणः, वायुः, कुबेरः, पूर्वदिशायाः_स्वामी, आग्नेयदिशायाः_स्वामी, दक्षिणदिशायाः_स्वामी, नैरृत्यदिशायाः_स्वामी, पश्चिमदिशायाः_स्वामी, वायव्यदिशायाः_स्वामी, उत्तरदिशायाः_स्वामी, ईशानदिशायाः_स्वामी, इष्टार्थोद्यमः, वायुदेवः, मनोनिग्रहः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिदश¦ पु॰ त्रिस्रो दशा जन्मसत्ताविनाशाख्या न तु वृद्धिपरिणामक्षया मर्त्त्यानामिव यस्य, त्रीन् तापान् दशतिवा दश--घञर्थे संज्ञायां कर्त्तरि को वा।

१ देवे अमरः। अथ वा त्र्यधिकास्त्रिरावृत्ताश्च दश परिमाणमेषां डच्समा॰ शाक॰ अधिकावृत्तशब्दलोपः एकस्यैव त्रिशब्दस्यतन्त्रतयोच्चारणात् उभयार्थपरत्वम्। त्रयस्त्रिंशन्मुख्य-गणवत्सु

२ देवेषु अयमेव पक्षः श्रुत्यनुगुणःत्री च दशचेति छान्दोग्येऽभिहित्वात् त्र्यधिकावृत्तपरताद्योतन-तार्थं त्री चेति द्विवचनान्ततया निर्द्देशः। ते च देवाः
“अर्का द्वादश, रुद्रा एकादश, वसवोऽष्टौ, अश्विनौ द्वा-विति। अश्विनीकुमारौ विहाय इन्द्रः प्रजापतिश्चेति वाद्वाभ्यां पक्षान्तरे संख्यापूरणं त्रय्स्त्रिंशत्पतिशब्दे मूलंदृश्यम्
“तस्मिन् मघोनस्त्रिदशान् विहाय” कुमा॰।
“त्रिदशैर्दिशे नमः” माघः। तिस्रो दशा जाग्रदाद्यवस्थायस्य।

२ जीवे त्रिदशाध्यक्षशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिदश¦ m. (-शः) A god, a deity, an immortal. E. त्रि the third, and दशा state, being, (youth;) enjoying perpetual youth, or त्रि three, and दश state, subject as well as mortals to the three conditions, of birth, being, and destruction.

त्रिदश¦ mfn. (-शः-शा-शं) Thirteenth. f. (-शी) The thirteenth day of the fortnight; also त्रयोदश |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिदश/ त्रि--दश mf( आ)n. 3 x 10 (= 30) MBh. i , 4445

त्रिदश/ त्रि--दश m. pl. (See. Pa1n2. 2-2 , 25 ; v , 4 , 73 ; vi , 3 , 48 Ka1s3. and द्वि-द्)the 3 x 10 (in round number for 3 x 11) deities (12 आदित्यs , 8 वसुs , 11 रुद्रs , and 2 अश्विन्s ; See. RV. ix , 92 , 24 ) MBh. etc.

त्रिदश/ त्रि--दश m. du. the अश्विन्s , iii , 10345

त्रिदश/ त्रि--दश mfn. divine R. iii , 41 , 21

त्रिदश/ त्रि--दश n. heaven MBh. xiii , 3327 ( त्रि-दिव, B)

"https://sa.wiktionary.org/w/index.php?title=त्रिदश&oldid=500081" इत्यस्माद् प्रतिप्राप्तम्