त्रिदशगुरु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिदशगुरु¦ पु॰

६ त॰। वृहस्पतौ।
“धूमाभेऽनावृष्टिस्त्रिदशगुरौनृपबधो दिवा दृष्टे” वृ॰ स॰

८ अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिदशगुरु/ त्रि--दश---गुरु m. " thirty-god-preceptor " , बृहस्पति(regent of Jupiter) VarBr2S. VarBr2.

"https://sa.wiktionary.org/w/index.php?title=त्रिदशगुरु&oldid=410653" इत्यस्माद् प्रतिप्राप्तम्