त्रिदशसर्षप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिदशसर्षप¦ पु॰ त्रिदशप्रियः सर्षपः।

१ देवसर्षपे सर्षपभेदे नैघ॰ पारस्करः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिदशसर्षप/ त्रि--दश---सर्षप m. = देव-स्Npr.

"https://sa.wiktionary.org/w/index.php?title=त्रिदशसर्षप&oldid=410726" इत्यस्माद् प्रतिप्राप्तम्