त्रिदशायन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिदशायन¦ पु॰ त्रिदशानामयनं यत्र। विष्णौ
“नारायणाया-त्मभवायनाय लोकायनाय त्रिदशायनाय” हरिरं

१५

४ अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिदशायन/ त्रि--द mfn. " resort of the gods " , नारायणHariv.

"https://sa.wiktionary.org/w/index.php?title=त्रिदशायन&oldid=410759" इत्यस्माद् प्रतिप्राप्तम्