त्रिदशालय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिदशालयः, पुं, (त्रिदशानां देवानां आलयः ।) स्वर्गः । इत्यमरः । १ । १ । ६ ॥ (यथा, महा- भारते । १ । ७६ । ६६ । “गुरोरुष्य सकाशे तु दशवर्षशतानि सः । अनुज्ञातः कचो गन्तुमियेष त्रिदशालयम् ॥”) सुमेरुपर्व्वतः । इति हलायुधः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिदशालय पुं।

स्वर्गः

समानार्थक:स्वर्,स्वर्ग,नाक,त्रिदिव,त्रिदशालय,सुरलोक,द्यो,दिव्,त्रिविष्टप,गो

1।1।6।1।5

स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालयः। सुरलोको द्योदिवौ द्वे स्त्रियां क्लीबे त्रिविष्टपम्.।

अवयव : देवसभा

सम्बन्धि2 : देवः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, अलौकिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिदशालय¦ पु॰

६ त॰।

१ स्वर्गे अमरः।

२ सुमेरुपर्वते हलायु॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिदशालय¦ m. (-यः)
1. Swarga, INDRA'S heaven or paradise.
2. The moun- tain Sumeru. E. त्रिदश a deity, and आलय an abode.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिदशालय/ त्रि--द m. " abode of the gods " , heaven MBh. iii R. i Vet.

त्रिदशालय/ त्रि--द n. the mountain सु-मेरुL.

त्रिदशालय/ त्रि--द n. a heaven-dweller , god MBh. iii , 1725

"https://sa.wiktionary.org/w/index.php?title=त्रिदशालय&oldid=500083" इत्यस्माद् प्रतिप्राप्तम्