त्रिदिनस्पृश्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिदिनस्पृक्, [श्] पुं, (त्रिदिनं चान्द्रदिनत्रयं स्पृशतीति । स्पृश् + क्विप् ।) त्र्यहस्पर्शः । यथा, “तिथ्यन्तद्बयमेको दिनवारः स्पृशति यत्र तद्- भवत्यवमदिनम् । त्रिदिनस्पृक् दिनत्रयस्पर्शना- दह्नः ।” इति ज्योतिषतत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिदिनस्पृश्¦ पु॰ त्रिदिनं स्पृशति स्पृश--क्विन्।

१ त्र्यहस्पर्शेक्षयाहे अवमदिनभेदे यथा
“तिथ्यन्तद्वयमेको दिनवारःस्पृशति यत्र तद्भवत्यवमदिनम्। त्रिदिनस्पृक् दिनत्रय-स्पर्शनादह्नः” इति ज्यो॰ त॰। अयनशब्दे

४३

१ पृ॰तदानयनादि दृश्यम्। अस्य क्विन्नन्तत्वात् झलि पदान्तेच कुत्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिदिनस्पृश्¦ m. (-स्पृक्) Conjunction or concurrence of three lunations with one solar day. E. त्रिदिन, and स्पृश् contact.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिदिनस्पृश्/ त्रि--दिन-स्पृश् m. conjunction of 3 lunations with one solar day Jyot.

"https://sa.wiktionary.org/w/index.php?title=त्रिदिनस्पृश्&oldid=410820" इत्यस्माद् प्रतिप्राप्तम्