त्रिदिव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिदिवः, पुं, (त्रयो ब्रह्मविष्णुरुद्रा दीव्यन्त्यत्रेति । दिव + “हलश्च ।” ३ । २ । १२१ । इति घञ् । संज्ञापूर्ब्बकत्वात् न गुणः । यद्वा, दीव्यन्तीति दिवाः । इगुपधज्ञेति कः । त्रयः सत्त्वरजस्तमो- रूपाः दिवाः क्रीडका विलासका इत्यर्थः यत्र । “तृतीया द्यौस्त्रिदिवः । घञर्थे कविधानं वृत्ति- विषये संख्याशब्दस्य पूरणार्थत्वं त्रिभागवत् ।” इति शिशुपालवधटीकायां मल्लिनाथः । १ । ३६ ।) स्वर्गः । इत्यमरः । १ । १ । ६ ॥ (यथा, मनुः । ९ । २५३ । “रक्षणादार्य्यवृत्तानां कण्टकानाञ्च शोधनात् । नरेन्द्रास्त्रिदिवं यान्ति प्रजापालनतत्पराः ॥”) क्ली, आकाशः । इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिदिव पुं।

स्वर्गः

समानार्थक:स्वर्,स्वर्ग,नाक,त्रिदिव,त्रिदशालय,सुरलोक,द्यो,दिव्,त्रिविष्टप,गो

1।1।6।1।4

स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालयः। सुरलोको द्योदिवौ द्वे स्त्रियां क्लीबे त्रिविष्टपम्.।

अवयव : देवसभा

सम्बन्धि2 : देवः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, अलौकिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिदिव¦ पु॰ त्रयो ब्रह्मादयो दीव्यन्त्यत्र घञर्थे आधारे क,त्रिधा सत्त्वादिभेदेन दीव्यन्ति प्रकाशन्तेऽत्र दिव--क वातृतीया द्यौः वृत्तिविषये संख्याशब्दस्य पूरणार्थत्वात्पृषो॰। लोकात् पुंस्त्वम्।

१ स्वर्गे, अमरः

२ आकाशे,हेमच॰।

३ नभसि

४ सुखे न॰ शब्दार्थचि॰।

५ नदीभेदेस्त्री मेदि॰।
“न हीष्टमस्य त्रिदिवेऽपि भूपतेः”।
“त्रि-दिवस्थेष्वपि निस्पृहोऽभवत्”।
“देवादिनाम त्रिदिवेऽपियस्य” रघुः।
“अमूं किल त्वं त्रिदिवादवातरः” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिदिव¦ mn. (-वः-वं)
1. Swarga or paradise.
2. Sky, atmosphere, heaven. f. (-वा) The name of a river. E. त्रि the three, BRAMHA, VISHNU, and SIVA, दिव् to sport, affix क; the place where these three gods take divine pleasure. [Page324-b+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिदिव/ त्रि--दिव n. ( m. L. )the 3rd or most sacred heaven , heaven (in general) RV. ix , 113 , 9 and AV. (with gen. दिवस्) GopBr. Pras3nUp. Mn. etc.

"https://sa.wiktionary.org/w/index.php?title=त्रिदिव&oldid=410824" इत्यस्माद् प्रतिप्राप्तम्