त्रिदिवः

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

अन्य शब्दाः[सम्पाद्यताम्]

തർജ്ജമകൾ[सम्पाद्यताम्]

मलयालम्

  1. -സ്വർഗ്ഗം,(स्वर्गम्)
  2. -ത്രിദിവം, त्रिदिवम्
  3. -ത്രിദശാലയം, (त्रिदशालयम्)
  4. -സുരാലയം(सुरालयम्),

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिदिवः, पुं, (त्रयो ब्रह्मविष्णुरुद्रा दीव्यन्त्यत्रेति । दिव + “हलश्च ।” ३ । २ । १२१ । इति घञ् । संज्ञापूर्ब्बकत्वात् न गुणः । यद्वा, दीव्यन्तीति दिवाः । इगुपधज्ञेति कः । त्रयः सत्त्वरजस्तमो- रूपाः दिवाः क्रीडका विलासका इत्यर्थः यत्र । “तृतीया द्यौस्त्रिदिवः । घञर्थे कविधानं वृत्ति- विषये संख्याशब्दस्य पूरणार्थत्वं त्रिभागवत् ।” इति शिशुपालवधटीकायां मल्लिनाथः । १ । ३६ ।) स्वर्गः । इत्यमरः । १ । १ । ६ ॥ (यथा, मनुः । ९ । २५३ । “रक्षणादार्य्यवृत्तानां कण्टकानाञ्च शोधनात् । नरेन्द्रास्त्रिदिवं यान्ति प्रजापालनतत्पराः ॥”) क्ली, आकाशः । इति हेमचन्द्रः ॥

"https://sa.wiktionary.org/w/index.php?title=त्रिदिवः&oldid=506719" इत्यस्माद् प्रतिप्राप्तम्