त्रिदिवम्

विकिशब्दकोशः तः
त्रिदिवम्

संस्कृतम्[सम्पाद्यताम्]

  • त्रिदिवं, आकाशं, गगनं, सुकृतं, सुरपुरं, सुरवेश्र्मन्, अकुण्डधिष्ण्यं, अमर्त्यभुवनं, अमृतं, अलीकं, त्रिदशं, देवभवनं, नीरूपं, पुष्करं, दिवं, मेघद्वारं, सोमं, खं, दिव्यम्।

नामम्[सम्पाद्यताम्]

  • त्रिदिवं नाम स्वर्गं, आकाशं, गगनम्।

अन्य शब्दाः[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

मलयालम्

  1. -സ്വർഗ്ഗം,(स्वर्गम्)
  2. -ത്രിദിവം, त्रिदिवम्
  3. -ത്രിദശാലയം, (त्रिदशालयम्)
  4. -സുരാലയം(सुरालयम्),
"https://sa.wiktionary.org/w/index.php?title=त्रिदिवम्&oldid=506720" इत्यस्माद् प्रतिप्राप्तम्