त्रिदृश्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिदृक्, [श्] पुं, (तिस्रः दृशो नेत्राणि यस्य ।) शिवः । इति हेमचन्द्रः । २ । ११० ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिदृश्¦ mfn. (-दृक्) Tri-ocular, three-eyed. m. (-दृक्) A name of SIVA. E. त्रि three, and दृश् an eye.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिदृश्/ त्रि--दृश् m. = -नेत्र, शिवL.

"https://sa.wiktionary.org/w/index.php?title=त्रिदृश्&oldid=410864" इत्यस्माद् प्रतिप्राप्तम्