त्रिदोष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिदोषम्, क्ली, (त्रयाणां दोषानां समाहारः ।) दोषत्रयम् । वातपित्तकफरूपम् । इति राज- निर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिदोष¦ न॰ त्रयाणां दोषाणां वातपित्तकफजानां समाहारः।

१ वातपित्तकफजदोषत्रये त्रयी दोषाहेतुत्वेन यत्र।

२ त्रिदोषजे रोगभेदे त्रिदोषजशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिदोष¦ n. (-षं) Disorder of the three humours of the body, vitiation of the bile, blood, and phlegm. E. त्रि three, and दीष a fault.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिदोष/ त्रि--दोष in comp. , disorder of the 3 humours of the body

त्रिदोष/ त्रि--दोष mfn. causing the -T त्रि-दोषSus3r. i , 45 , 10 , 11 and 46 , 4 , 28

"https://sa.wiktionary.org/w/index.php?title=त्रिदोष&oldid=410869" इत्यस्माद् प्रतिप्राप्तम्