त्रिधातु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिधातुः, पुं, (त्रीन् धर्म्मार्थकामान् दधाति पुष्णा- तीति । धा + तुन् ।) गणेशः । इति त्रिकाण्ड- शेषः ॥ (त्रयाणां घातूनां समाहारः ।) धातु- त्रये, क्ली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिधातु¦ पु॰ त्रीन् धर्मार्थकामान् दधाति पुष्णाति धा--तुन्।

१ गणेशे त्रिका॰। समा॰ द्विगुः।

२ धातु त्रये न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिधातु¦ m. (-तुः) A name of GANESA. n. (-त) Three minerals, &c. E. त्रि three, and धातु mineral, &c. त्रीन् धर्मार्थकामान् दधाति पुष्णाति धा-तुन् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिधातु/ त्रि--धातु mfn. consisting of 3 parts , triple , threefold (used like Lat. triplex to denote excessive) RV. S3Br. v , 5 , 5 , 6

त्रिधातु/ त्रि--धातु m. ( scil. पुरोडाश)N. of an oblation TS. ii , 3 , 6. 1 (587817 -त्वn. abstr.)

त्रिधातु/ त्रि--धातु m. गणे-शL.

त्रिधातु/ त्रि--धातु m. N. of a man Ta1n2d2yaBr. xiii , 3 , 12 Sch.

त्रिधातु/ त्रि--धातु n. the triple world RV.

त्रिधातु/ त्रि--धातु n. the aggregate of the 3 minerals or of the 3 humours W.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिधातु क्रि.वि.
तीन समूहों (अथवा मुष्टियों) में, आप.श्रौ.सू. 2.9.2; तीन तहों में (उपस्तृणाति), मा.श्रौ.सू. 4.3.5, 1.2.6.29 (पश्चात् होत्रे त्रिधातूपस्तृणाति)

"https://sa.wiktionary.org/w/index.php?title=त्रिधातु&oldid=478570" इत्यस्माद् प्रतिप्राप्तम्