त्रिधारक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिधारकः, पुं, (त्रिस्रो धारा यस्य । ततः स्वार्थे संज्ञायां वा कन् ।) गुण्डतृणम् । इति राज- निर्घण्टः ॥ (त्रयाणां धारकानां समाहारः ।) धारकत्रये, क्ली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिधारक¦ पु॰ त्रिस्रो धारा अग्राण्यस्य कप् संज्ञायां कन्वा। गुण्डतृणे राजनि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिधारक/ त्रि--धारक m. " three-edged " Scirpus Kysoor L.

त्रिधारक/ त्रि--धारक m. = राNpr.

"https://sa.wiktionary.org/w/index.php?title=त्रिधारक&oldid=410965" इत्यस्माद् प्रतिप्राप्तम्