त्रिनयना

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिनयना, स्त्री, (त्रीणि नयनानि यस्याः । टाप् ।) दुर्गा । यथा, देवीपुराणे ४५ अध्याये । “पक्षिणां चोत्तरं लोकं तथा ब्रह्मायनं परम् । नयं सन्मार्गधर्म्मत्वं दृष्टौ त्रिनयना मता ॥”

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिनयना/ त्रि--नयना f. दुर्गाDevi1P.

"https://sa.wiktionary.org/w/index.php?title=त्रिनयना&oldid=410993" इत्यस्माद् प्रतिप्राप्तम्