त्रिनवति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिनवति¦ स्त्री त्र्यधिका नवतिः शा॰ त॰।

१ त्र्यधिक-नवतिसंख्यायां

२ तत्संख्येये च। ततः पूरणे डट्। त्रि-नवत तत्संख्यापूरणे त्रि॰ तमप् वा। त्रिनवतितम तत्-संख्यापूरणे त्रि॰ स्त्रियामुभयतो ङीप्। पक्षे त्रय-आदेशे त्रयोनवत्यादयोऽप्यत्र। तत्रायं भेदः
“संख्या” पा॰त्रिनवत्यादौ पूर्वपदे प्रकृतिस्वरः। त्रय आदेशोऽन्तो-दात्त इति।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिनवति/ त्रि--नवति f. 93 Pa1n2. 6

"https://sa.wiktionary.org/w/index.php?title=त्रिनवति&oldid=500084" इत्यस्माद् प्रतिप्राप्तम्