त्रिनाभ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिनाभ¦ पु॰ त्रयो लोका नाभौ यस्य अच् समा॰। विष्णौ
“त्रिनाभाय त्रिपृष्ठाय शिपिविष्टाय विष्णवे” भा॰

८ ।

१७ । ॰। विष्णुस्तुतौ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिनाभ/ त्रि--नाभ mfn. whose navel supports the 3 worlds ( विष्णु) , viii , 17 , 26.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of खश, and a राक्षस. Br. III. 7. १३५.

"https://sa.wiktionary.org/w/index.php?title=त्रिनाभ&oldid=430434" इत्यस्माद् प्रतिप्राप्तम्