त्रिनेत्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिनेत्रः, पुं, (त्रीणि नेत्राणि यस्य ।) शिवः । यथा, नैषधे । १ । ६ । “दिगीशवृन्दांशविभूतिरीशिता दिशां स कामप्रसरावरोधिनीम् । दधार शास्त्राणि दृशं द्वयाधिकां निजत्रिनेत्रावतरत्वबोधिकाम् ॥” तस्य गणाः । यथा, मत्स्यपुराणे । “ततः साध्यगणानीशस्त्रिनेत्रानसृजत् पुनः । कोटयश्चतुराशीतिर्जरामरणवर्जिताः ॥ वामः सृजन्नमर्त्त्यांस्तान् ब्रह्मणा विनिवारितः । नैवंविधा भवेत् सृष्टिर्ज्जरामरणवर्ज्जिता ॥”

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिनेत्र¦ mfn. (-त्रः-त्रा-त्रं) Tri-ocular. m. (-त्रः) SIVA. E. त्रि, and नेत्र eye.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिनेत्र/ त्रि--नेत्र m. " three-eyed " , शिवMBh. etc.

त्रिनेत्र/ त्रि--नेत्र m. (with रस)N. of different mixtures Rase7ndrac. Bhpr. vii , 8 , 157

त्रिनेत्र/ त्रि--नेत्र m. " शिव's asterism " , आर्द्राVarBr2S. xv , 29

त्रिनेत्र/ त्रि--नेत्र m. N. of a prince MatsyaP. cclxx , 27

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--see शिव; फलकम्:F1:  Br. II. २७. ६९; III. २३. ३१; २४. ७९; २५. 2; ३२. १८.फलकम्:/F constructed the पुष्पकम्. फलकम्:F2:  M. १२९. ३६; १३०. १२.फलकम्:/F
(II)--the son of निर्वृति; ruled for २८ years. M. २७१. २७.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


TRINETRA : A minister of Mahiṣāsura. The cabinet of Mahiṣāsura was extremely strong and brilliant. Cikṣura, virile and an expert in military science, was the Defence minister. The great economist, Tāmra, was the minister for finance. Udarka was the Commander-in-Chief and the three advisory members were Bāṣkala, Trinetra and Kālabandhaka. Śukrācārya was the minister for edu- cation. (5th Skandha, Devī Bhāgavata).


_______________________________
*4th word in left half of page 793 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=त्रिनेत्र&oldid=430435" इत्यस्माद् प्रतिप्राप्तम्