त्रिनेत्रा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिनेत्रा, स्त्री, (त्रीणि नेत्राणीव शरीरे यस्याः ।) वाराहीकन्दूः । इति राजनिर्घण्टः ॥ नेत्रत्रय- युक्ता च ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिनेत्रा/ त्रि--नेत्रा f. दुर्गाKatha1s. cvii

त्रिनेत्रा/ त्रि--नेत्रा f. the root of यम्Gal.

"https://sa.wiktionary.org/w/index.php?title=त्रिनेत्रा&oldid=411055" इत्यस्माद् प्रतिप्राप्तम्