त्रिपञ्च

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपञ्च¦ त्रि॰ ब॰ व॰। त्रिगुणिताः पञ्च। पञ्चदशसंख्यान्विते
“त्रिपञ्चारे पीठे” कर्पूरस्तवः।

"https://sa.wiktionary.org/w/index.php?title=त्रिपञ्च&oldid=500085" इत्यस्माद् प्रतिप्राप्तम्