त्रिपताक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपताकम्, क्ली, (तिस्रः पताका इव रेखा यत्र ।) रेखात्रयाङ्कितभालम् । इति हारावली । ११४ ॥ (तिस्रः पताका इव अङ्गुलयो यत्र । त्रिपताक- लक्षणान्विते हस्ते, पुं । यथा, साहित्यदर्पणे । ६ । १५४ । “त्रिपताककरेणान्यानपवार्य्यान्तरा कथाम् । अन्योन्यामन्त्रणं यत् स्याज्जनान्ते तज्जनान्ति- कम् ॥” “यः कश्चिदर्थो यस्माद् गोपनीयस्तस्यान्तरत ऊर्द्ध्वं सर्व्वाङ्गुलिनामितानामिकं त्रिपताकलक्षणं करं कृत्वान्येन सह यन्मन्त्र्यते तत्जनान्तिकम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपताक¦ न॰ तिस्रः पताका इव यस्मिन्। पताकाकारवलि-त्रयान्विते

१ ललाटे, हारा॰ मध्यमानामिकासङ्कोचेना-वशिष्टाङ्गुलित्रयोन्नतत्वेन

२ त्रिपताकाकारिते करे पु॰।
“त्रिपताकं करं कृत्वा” इत्यादि सा॰ द॰ जनान्तिकशब्द-निर्वचने स्थितम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपताक/ त्रि--पताक mfn. (with कर, हस्त, the hand) with 3 fingers stretched out (in dram. introductory to words meant जना-न्तिकम्) Ba1lar. iii , 4/5 Sa1h. vi , 139 PSarv. Hastar.

त्रिपताक/ त्रि--पताक mfn. ( काकर) Das3ar.

त्रिपताक/ त्रि--पताक mfn. (with ललाट, the forehead) marked naturally with 3 wrinkles L.

"https://sa.wiktionary.org/w/index.php?title=त्रिपताक&oldid=411120" इत्यस्माद् प्रतिप्राप्तम्