त्रिपत्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपत्रम्, क्ली, (त्रीणि त्रीणि पत्राणि यत्र ।) दल- त्रययुक्तविल्वपत्रम् । यथा, -- विष्णुरुवाच । “ऊर्द्ध्वपत्रं हरो ज्ञेयः पत्रं वामं विधिः स्वयम् । अहं दक्षिणपत्रञ्च त्रिपत्रदलमित्युत ॥” इति बृहद्धर्म्मपुराणे बिल्वपत्रमाहात्म्ये ११ अध्यायः ॥

त्रिपत्रः, पुं, (त्रीणि त्रीणि पत्राणि यस्य ।) बिल्वः । इति राजनिर्घण्टः ॥ पत्रत्रये, स्त्री ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपत्र¦ पु॰ त्रीणि त्रीणि पत्राणि प्रतिपत्रं यस्य सप्तच्छदवत्संख्याशब्दस्य वृत्तौ वीप्सार्थत्वम्।

१ विल्ववृक्षे। तदीय-पत्रेषु ब्रह्मादीनां स्थितिरुक्ता यथा
“ऊर्द्ध्वपत्रं हरोज्ञेयः पत्रं वामं विधिः स्वयम्। अहं दक्षिणपत्रं चत्रिपत्रदलमित्युत” वृहद्धर्म्म पु॰

११ अ॰।

२ पुत्त्रत्रययुक्तेत्रि॰। समा॰ द्विगुः।

३ पत्रत्रये न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपत्र¦ mfn. (-त्रः-त्रा-त्रं) Three-leaved trefoil. m. (-त्रः) A bell tree, (Ægle marmelos.) E. त्रि, and पत्र leaf.

"https://sa.wiktionary.org/w/index.php?title=त्रिपत्र&oldid=411136" इत्यस्माद् प्रतिप्राप्तम्