त्रिपत्रक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपत्रकः, पुं, (त्रीणि त्रीणि पत्राणि यस्य ।) पलाशवृक्षः । इति हेमचन्द्रः । ४ । २०२ ॥ (त्रयाणां पत्राणां समाहारः । ततः कन् । तुलस्यादि पत्रत्रये, क्ली । यथा, देवीपुराणे । “तुलसीकुन्दमालूरपत्राण्याहुस्त्रिपत्रकम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपत्रक¦ पु॰ त्रिपत्र + संज्ञायां कन्।

१ पलाशवृक्षे राजनि॰। त्रयाणां पत्राणां समाहारः संज्ञायां कन्।
“तुलसीकुन्दमालूरपत्राण्याहुस्त्रिपत्रकम्” देवीपु॰ उक्ते

२ तुल-स्यादिपत्रत्रये न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपत्रक¦ m. (-कः) The Kinsuka tree, (Butea frondosa.) E. त्रि three, and पत्र a leaf; having three leaves on each stalk.

"https://sa.wiktionary.org/w/index.php?title=त्रिपत्रक&oldid=411142" इत्यस्माद् प्रतिप्राप्तम्