त्रिपथ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपथम्, क्ली, (त्रयाणां पथां समाहारः । “ऋक्- पूरिति ।” ५ । ४ । ७४ । इत्यः ।) त्रिमार्गम् । तेमाथा पथ इति भाषा । तत्पर्य्यायः । त्रिकम् २ । इति हेमचन्द्रः । ४ । ५२ ॥ “शून्यागारे श्मशाने वा निर्जने वा चतुष्पथे । बिल्वधात्रीद्रुमस्यान्तस्त्रिपथे वा भजेन्निशि । स भवेत् सर्व्वसिद्धीशः सर्व्ववेदविदां वरः ॥” इति गुप्तसाधनतन्त्रम् ॥ (तिसृणां नाडीनां पन्थाः । इति विग्रहे कपाल- कुहरे, पुं । यथा, हठयोगप्रदीपिकायाम् । ३ । ३७ । “कलां पराङ्मुखीं कृत्वा त्रिपथे परियोजयेत् । सा भवेत् खेचरी मुद्रा व्योमचक्रं तदुच्यते ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपथ¦ न॰ त्रयाणां पथां समाहारः अच् समा॰।
“पथःसंख्याव्ययादेः” पा॰ क्लीवता।

१ मार्गाणां त्रितये। त्रयःपन्थानो यत्र अच् समा॰।

२ त्रिमार्गयुक्ते (तेमाथापथ) इति ख्याते स्थाने।
“शून्यागारे श्मशाने वा नि-र्जने वा चतुष्पथे। विल्वधात्रीद्रुमस्यान्तस्त्रिपथे वाभजेन्निशि। स भवेत् सर्वसिद्धीशः सर्ववेदविदां वरः” गुप्तसाधनतन्त्रम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपथ¦ n. (-थं)
1. A place where three roads meet.
2. Three ways or paths. E. त्रि, and पथ a road.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपथ/ त्रि--पथ in comp. "= -जगत्"

त्रिपथ/ त्रि--पथ n. a place where 3 roads meet L.

त्रिपथ/ त्रि--पथ mf( आ)n. reached by 3 roads ( मथुरा) Rasik. xi , 21

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the name of a horse of the Moon's chariot. M. १२६. ५२. [page२-046+ ३८]

"https://sa.wiktionary.org/w/index.php?title=त्रिपथ&oldid=430436" इत्यस्माद् प्रतिप्राप्तम्