त्रिपथगा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपथगा, स्त्री, (त्रिपथे स्वर्गमर्त्त्यपातालमार्गे गच्छतीति । गम + डः ।) गङ्गा । इत्यमरः । १ । १० । ३१ ॥ (अस्या निरुक्तिरुक्ता यथा, रामा- यणे । १ । ४३ । ६ । “गङ्गा त्रिपथगा नाम दिव्या भागीरथीति च । त्रीन् पथो भावयन्तीति तस्मात् त्रिपथगा स्मृता ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपथगा स्त्री।

गङ्गा

समानार्थक:गङ्गा,विष्णुपदी,जह्नुतनया,सुरनिम्नगा,भागीरथी,त्रिपथगा,त्रिस्रोतस्,भीष्मसू

1।10।31।2।2

गङ्गा विष्णुपदी जह्नुतनया सुरनिम्नगा। भागीरथी त्रिपथगा त्रिस्रोता भीष्मसूरपि॥

पदार्थ-विभागः : नाम

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपथगा¦ स्त्री त्रयाणां पथां समाहारः अच् समा॰ तेनगच्छति गम--ड। गङ्गायाम्। त्रिमार्गगादयोऽप्यत्र
“गङ्गात्रिपथगा नाम दिव्या भागीरथीति च। त्रीन् पथोभावयन्तीति तस्मात् त्रिपथगा स्मृता” रामा॰ बा॰

४४ अ॰
“तराम सरितां श्रेष्ठां पुण्यां त्रिपथगां नदीम्”

४५ अ॰
“तन्वी शरत्त्रिपथगा पुलिने कपोलौ लोले दृशौरुचिरचञ्चलखञ्जरीटौ” अमरुशत॰
“त्रिशिखां भ्रुकुटि-ञ्चास्य ददृशुर्दानवा रणे। ललाटस्थां त्रिकूटस्थां गङ्गांत्रिपथगामिव” हरिवं॰

२३

५ अ॰।
“त्रीन् पथो हेतुनाकेन प्ताकयेल्लोकपावनी। कथं गङ्गा त्रिपथगा विश्रुता[Page3369-b+ 38] सरिदुत्तमा। त्रिषु लोकेषु धर्मज्ञ! कर्मभिः कैः सम-न्विता” इत्युपक्रमे रामप्रश्ने विश्वामित्रस्योत्तरम् रामा॰आ॰

३६ अ॰ वाक्यं गङ्गाशब्दे दृश्यम्। णिनि ङीप्। त्रिपथ गामिन्यादयोऽप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपथगा¦ f. (-गा) The Ganges. E. त्रिपथ three roads, and गा who goes, flowing through earth, heaven, and hell.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपथगा/ त्रि--पथ---गा f. " flowing through heaven , earth , and the lower regions " , the Ganges MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=त्रिपथगा&oldid=411153" इत्यस्माद् प्रतिप्राप्तम्