त्रिपदा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपदा, स्त्री, (त्रयः पादा मूलानि यस्याः । टापि पादस्य पद्भावः ।) हंसपदीवृक्षः । इति राजनिर्घण्टः ॥ (पर्य्यायोऽस्या यथा, -- “गोधापदी तु सुवहा त्रिपदा हंसपद्यपि ॥” इति वैद्यकरत्नमालायाम् ॥ (त्रयः पादाश्चरणानि यस्याः । त्रिपादयुक्ते, त्रि । यथा, मनुः । २ । ८१ । “ओङ्कारपूर्व्विकास्तिस्रो महाव्याहृतयोऽव्ययाः । त्रिपदा चैव सावित्री विज्ञेयं ब्रह्मणो मुखम् ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपदा/ त्रि--पदा f. Cissus pedata L.

"https://sa.wiktionary.org/w/index.php?title=त्रिपदा&oldid=411170" इत्यस्माद् प्रतिप्राप्तम्