त्रिपदिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपदिका, स्त्री, (त्रयः पादा अस्याः इति त्रिपदी ततः संज्ञायां कन् ततष्टाप् ।) अर्घ्यार्थधातु- निर्म्मितत्रिपादयुक्तशङ्खाधारः । इति तन्त्र- सारः ॥ (“तत्र त्रिपदिकामारोप्य तदुपरि शङ्खं स्थापयेत् ।” इति पूजापद्धतिः ॥)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपदिका/ त्रि--पदिका f. a tripod stand Tantras.

"https://sa.wiktionary.org/w/index.php?title=त्रिपदिका&oldid=411174" इत्यस्माद् प्रतिप्राप्तम्