त्रिपरिक्रान्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपरिक्रान्त¦ पु॰ त्रिषु वृत्त्यर्थं कर्मसु परिक्रान्तः चेष्टमानः। याजनाध्यापनप्रतिग्रहरूपजीविकात्रयनिरते ब्राह्मणे।
“त्रैविद्यो ब्राह्मणो विद्वान् न चाध्ययनजीवकः। त्रि-[Page3370-a+ 38] कर्मा त्रिपरिक्रान्तो मैत्र एष स्मृतो द्विजः” भा॰ अनु॰

१४

१ अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपरिक्रान्त/ त्रि--परिक्रान्त mfn. one who has overcome the 3 internal foes( काम, क्रोध, and लोभ) MBh. xiii , 6455.

"https://sa.wiktionary.org/w/index.php?title=त्रिपरिक्रान्त&oldid=411194" इत्यस्माद् प्रतिप्राप्तम्