त्रिपर्ण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपर्णः, पुं, (त्रीणि त्रीणि पर्णानि यस्या ।) पलाशः । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपर्ण¦ पु॰ त्रीणि त्रीणि प्रतिपत्रं पर्णान्यस्याः।

१ किंशुके।

२ वनकार्पास्यां स्त्री राजनि॰ टाप् ङीप् वा।

३ शालपर्ण्याम्, लतायां

४ पृश्निपर्णीभेदे च स्त्री ङीप्भावप्र॰। संज्ञायां कन्। त्रिपर्ण्णिका कन्दालौ
“त्रि-पर्णी मधुरा शीता श्वासकासविषव्रणान्। विनाशयतिसा नित्यं पित्तकोपप्रशान्तिकृत्” राजनि॰। समा॰ द्विगुः।

५ पर्णत्रये स्त्री ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपर्ण¦ mfn. (-र्णः-र्णी-र्णं) Three leaved trefoil. f. (-र्णी) Wild cotton. E. त्रि three, and पर्ण a leaf.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपर्ण/ त्रि--पर्ण m. = -पक्षकL.

"https://sa.wiktionary.org/w/index.php?title=त्रिपर्ण&oldid=411206" इत्यस्माद् प्रतिप्राप्तम्