त्रिपर्णी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपर्णी, स्त्री, (त्रीणि त्रीणि पर्णानि यस्याः । गौरादित्वात् ङीष् ।) शालपर्णी । इति भाव- प्रकाशः ॥ (अस्या गुणा यथा, -- “यातुकः शालकल्याणी त्रिपर्णी पीलुपर्णिका । शाकङ्गुरु च रूक्षञ्च प्रायो विष्टभ्य जीर्य्यति । मधुरं शीतवीर्य्यञ्च पुरीषस्य च भेदनम् ॥” इति चरके सूत्रस्थाने २७ अध्याये ॥) वनकार्पासी । पृश्निपर्णीभेदः । इति रत्नमाला ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपर्णी/ त्रि--पर्णी f. Desmodium gangeticum Bhpr. vii , 2 , 16

त्रिपर्णी/ त्रि--पर्णी f. the wild cotton tree , v , 3 , 31

त्रिपर्णी/ त्रि--पर्णी f. = णाNpr.

त्रिपर्णी/ त्रि--पर्णी f. Sanseviera zeylanica L.

त्रिपर्णी/ त्रि--पर्णी f. N. of a bulb L.

"https://sa.wiktionary.org/w/index.php?title=त्रिपर्णी&oldid=411218" इत्यस्माद् प्रतिप्राप्तम्