त्रिपाद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपाद¦ पु॰ त्रयः षादा अस्य संख्यापूर्वत्वेऽपि समासान्त्विधेरनित्यत्वान्नान्त्यलोपः।

१ परमेश्वरे
“पादोऽस्यसर्वा भूतानि त्रिपादस्यामृतं दिवि” छा॰ उ॰। भाष्य-कारस्तु
“त्रिपात् अस्यामृतः दिवीति” छित्त्वा त्रिपाद्त्रयः पादा अस्य सोऽयं त्रिपादिति हलन्तमाह।
“नमों द्विशीर्ष्णे त्रिपदे चतुःशृङ्गाय तन्तवे” भाग॰

८ ।

१६ ।

२६ । भत्वात् पादस्य पद्भावः।

२ ज्वरे च
“ज्वर-स्त्रिपादस्त्रिशिराः षड्भुजो नव लोचनः” हरिवं॰

१८

१ अ॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपाद/ त्रि--पाद m. an asterism of which three-fourths are included under one zodiacal sign W.

त्रिपाद/ त्रि--पाद m. = -पदिकाKaus3.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


TRIPĀDA : A demon. In the battle between the demons and the devas Subrahmaṇya slew this demon. (Śloka 75, Chapter 46, Śalya Parva).


_______________________________
*5th word in left half of page 793 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=त्रिपाद&oldid=500087" इत्यस्माद् प्रतिप्राप्तम्