त्रिपादिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपादिका, स्त्री, (त्रयः पादाः मूलानि यस्याः । कप् ततष्टापि अत इत्वम् ।) हंसपदीलता । इति राजनिर्घण्टः ॥ (पर्य्यायोऽस्या यथा, -- “हंसपादी हंसपदी कीटमाता त्रिपादिका ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमभागे ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपादिका¦ स्त्री त्रयः पदाः मूलान्यस्याः कप् टाप्। हं-सपदीलतायां राजनि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपादिका/ त्रि--पादिका f. Cissus pedata L.

त्रिपादिका/ त्रि--पादिका f. = दीNpr.

"https://sa.wiktionary.org/w/index.php?title=त्रिपादिका&oldid=411287" इत्यस्माद् प्रतिप्राप्तम्