त्रिपिण्ड

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपिण्ड¦ न॰ त्रीणि पिण्डानि देयान्यत्र। पित्रादित्रयो-द्देशेन कर्त्तव्ये

१ पार्वणश्राद्धे
“ततः प्रभृति संक्रान्ता-वुपरागादिपर्वसु। त्रिपिण्डंमाचरेत् श्राद्धमेकोद्दिष्टंमृताहनि” श्रा॰ त॰ मत्स्यपु॰। समाहारद्विगुः ङीप्।

२ पित्राद्युद्देशेन पिण्डत्रये स्त्री।

"https://sa.wiktionary.org/w/index.php?title=त्रिपिण्ड&oldid=411312" इत्यस्माद् प्रतिप्राप्तम्