त्रिपिब

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपिब¦ पु॰ त्रिभिः कर्ण्णाभ्यां जिह्वया च पिबति स्पृशतिजलं पा--क। वार्धीनसे लम्बकर्णे छागभेदे यथाहनिगमे
“त्रिपिबन्त्विन्द्रियक्षीणं श्वेत वृद्धमजापतिम्। वार्ध्रीनसन्तु तं प्राहुर्याज्ञिकाः पितृकर्भणि”।
“नद्यादौ-पयः पिबतो यस्य त्रीणि जलं स्पृशन्ति कर्णौ जिह्वा चत्रिभिः पिबतीति त्रिपिबः” कुल्लू॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपिब/ त्रि--पिब mfn. drinking with 3 members of the body (with the 2 pendent ears and tongue , as a long-eared goat) , 271 Kull.

"https://sa.wiktionary.org/w/index.php?title=त्रिपिब&oldid=411325" इत्यस्माद् प्रतिप्राप्तम्