त्रिपिष्टप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपिष्टपम्, क्ली, (त्रिदशानां देवानां पिष्टपं वास- स्थानम् । पृषोदरादित्वात् दशशब्दस्य लोपः । यद्बा, मर्त्त्यपातालापेक्षया तृतीयं पिष्टपम् भुवनम् । वृत्तौ त्रिशब्दस्य त्रिभागवत् पूरणा- र्थता ।) स्वर्गः । इत्यमरः । १ । १ । ६ ॥ (यथा, महाभारते । १ । २०८ । ३५ । “तत् त्रिपिष्टपसङ्काशमिन्द्रप्रस्थं व्यरोचत ॥”) आकाशम् । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपि(वि)ष्टप¦ न॰ मर्त्यपातालापेक्षया तृतीयं पि(वि)ष्टपंभुवनम् वृत्तौ त्रिशब्दस्य त्रिभागवत् पूरणार्थता।

१ स्वर्गेअमरः
“तत् त्रिपिष्टपसङ्काशमिन्द्रप्रस्थं व्यरोचत” भा॰आ॰

२०

६ अ॰।

२ आकाशे शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपिष्टप¦ n. (-पं)
1. Heaven, Swarga or paradise.
2. Sky, æther. E. पिष्टप a world, and त्रि three, or the third; also त्रिविष्टप |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपिष्टप/ त्रि--पिष्टप n. ( m. Un2. Sch. )= -दिव, इन्द्र's heaven MBh. i , 7580 and 7657 R. i , vi Ma1rkP. xviii , 27

त्रिपिष्टप/ त्रि--पिष्टप n. the sky L.

त्रिपिष्टप/ त्रि--पिष्टप n. See. -विष्ट्

"https://sa.wiktionary.org/w/index.php?title=त्रिपिष्टप&oldid=411333" इत्यस्माद् प्रतिप्राप्तम्