त्रिपुट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपुटः, पुं, (त्रीणि पुटानि यस्य ।) सतीलकः । तीरम् । इति मेदिनी । के, ४५ । हस्तभेदः । तालकः । इति शब्दरत्नावली ॥ गोक्षुरवृक्षः ॥ इति रत्नमाला ॥ (कलायविशेषः । खेसारी इति भाषा ॥ अस्य पर्य्याया गुणाश्च यथा, -- “त्रिपुटः खण्डिकोऽपि स्यात् कथ्यन्ते तद्गुणा अथ । त्रिपुटो मधुरस्तिक्तस्तुवरो रूक्षणो भृशम् ॥ कफपित्तहरो रुच्यो ग्राहकः शीतलस्तथा । किन्तु खञ्जत्वपङ्गुत्वकारी वातातिकोपनः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ “अन्यानि चैव शस्तानि कौलत्थान्युषितानि च । मसूरास्त्रिपुटा बल्याः कलायाद्याश्च वर्ज्जिताः ॥” इति हारीते प्रथमे स्थाने नवमेऽध्याये ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपुट¦ पु॰ त्रीणि पुटान्यस्य। (खेसारीं)

१ कलायभेदे

२ शरे,

३ तालकयन्त्रे,

४ हस्तभेदे शब्दर॰।

५ तीरे

६ गोक्षुरवृक्षे[Page3371-a+ 38] रत्नमा॰।

७ मल्लिकायां

८ सूक्ष्मैलायां

९ त्रिवृति(तेओडि) च स्त्री मेदि॰।

१० कर्णस्फोटलतायां

११ स्थू-लैलायां

१२ रक्तत्रिवृति च स्त्री राजनि॰।

१३ देवी-भेदे च स्त्री
“ऋषिः सम्मोहनश्छन्दो गायत्री देवतापुनः। त्रिपुटाख्या द्विरुक्तैस्तैर्वीजैरङ्कानि षट् क्रमात्” तन्त्रसा॰ तस्याध्यानादिकं तत्रैव दृश्यम्

१४ त्रिवृति एरण्डेवा ङीप्। त्रयाणां पुटानां समाहारः।

१५ पुटत्रयेस्त्री ङीप्। त्रीणि पुटानि यस्य कप्।

१६ ब्रणाकार-भेदे
“तत्रायञ्चतुरस्रो वृत्तस्त्रिपुटक इति सर्वब्रणसमासः” सुश्रुतः। त्रिपुट + स्वार्थे क संज्ञायां कन् वा। त्रिवृतिवैदले
“मुद्गवनमुद्गफलायमकुष्ठमसूरमङ्गल्यचणकसतीन-त्रिपुटकहरेण्वाढकीप्रभृतयो वैदलाः” सुश्रु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपुट¦ m. (-टः)
1. Pulse, pease of three kinds.
2. A bank or shore.
3. A kind of vetch, (Cicer arietinum.)
4. A cubit.
5. A plant, (Ruellia longifolia) f. (-टा-टी) A plant, (Convolvulus turpethum.) f. (-टा) Small cardamoms.
2. Arabian jasmine.
3. A goddess. E. त्रि three, and पुट skin or coat of a seed, &c. [Page325-a+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपुट/ त्रि--पुट mfn. threefold Buddh. L.

त्रिपुट/ त्रि--पुट m. a kind of pulse VarBr2S.

त्रिपुट/ त्रि--पुट m. = -कटL.

त्रिपुट/ त्रि--पुट m. N. of a measure of length( हस्त-भेद) L.

त्रिपुट/ त्रि--पुट m. (in music) a kind of measure

त्रिपुट/ त्रि--पुट m. a shore L.

त्रिपुट/ त्रि--पुट m. दुर्गाTantras. ii f.

त्रिपुट/ त्रि--पुट f( आ, ई). = -पुषाL.

त्रिपुट/ त्रि--पुट f( आ, ई). large cardamoms L.

"https://sa.wiktionary.org/w/index.php?title=त्रिपुट&oldid=411345" इत्यस्माद् प्रतिप्राप्तम्