त्रिपुरा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपुरा, स्त्री, (त्रीन् धर्म्मार्थकामान् पुरति पुरतो ददातीति । पुरअग्रगमने अत्र अग्रदाने + “इगु- पधज्ञेति ।” ३ । १ । १३५ । इति कः । ततष्टाप् ।) देवीविशेषः । तन्मन्त्रध्यानादिकं यथा, -- “शृणुतं त्रिपुरामूर्त्तेः कामाख्यायास्तु पूजनम् । एतस्या मूलमन्त्रन्तु पूर्ब्बमुत्तरतन्त्रके ॥ युवयोरिष्टयोः सम्यक् क्रमात्तु प्रतिपादितम् । वाग्भवं कामराजन्तु डामरञ्चेति तत्त्रयम् ॥ सर्व्वधर्म्मार्थकामादिसाधनं कुण्डलीयुतम् । त्रीन् यस्मात् पुरतो दद्यात् दुर्गा ध्याता महेश्वरी ॥ त्रिपुरेति ततः ख्याता कामाख्या कामरूपिणी । तस्यास्तु स्नापनं यादृक् कामाख्यायाः प्रकी- र्त्तितम् ॥ तेनैव स्नापनं कुर्य्यात् मूलमन्त्रेण साधकः । त्रिकोणं मण्डलं चास्यास्त्रिपुरन्तु त्रिरेखकम् ॥ मन्त्रन्तु त्र्यक्षरं ज्ञेयं तथा रूपत्रयं पुनः । त्रिविधा कुण्डलीशक्तिस्त्रिदेवानाञ्च सृष्टये ॥ सर्व्वं त्रयं त्रयं यस्मात् तस्मात्तु त्रिपुरा मता ॥ * ॥ दहनं प्लवनं कृत्वा आद्यां मूर्त्तिं विचिन्तयेत् । त्रिधावर्त्याथ हृदये तां मूर्त्तिं शृणु भैरव ! ॥ सिन्दूरपुञ्जसङ्काशां त्रिनेत्रान्तु चतुर्भुजाम् । वामोर्द्ध्वे पुष्पकोदण्डं धृत्वाधः पुस्तकं तथा ॥ दक्षिणोर्द्ध्वे पञ्चबाणानक्षमालां दधात्यधः । चतुर्णां कुणपानान्तु पृष्ठेऽन्यं कुणपान्तरम् ॥ निधाय तस्य पृष्ठे तु समपादेन संस्थिताम् । जटाजूटार्द्धचन्द्रैस्तु समाबद्धशिरोरुहाम् ॥ नग्नां त्रिवलिभङ्गेन चारुमध्यां मनोहराम् । सर्व्वालङ्कारसम्पूर्णां सर्व्वाङ्गसुन्दरीं शुभाम् ॥ स्रवद्द्रविणसन्दोहां सर्व्वलक्षणसंयुताम् । एवन्तु प्रथमं ध्यात्या त्रिधात्मानञ्च चिन्तयेत् ॥ * ॥ द्वितीयं त्रिपुरारूपं तथैव तु तृतीयकम् । आवाहनार्थं देव्यास्तु चिन्तयेत् योनिमुद्रया ॥ वन्धूकपुष्पसङ्काशां जटाजूटेन्दुमण्डिताम् । सर्व्वलक्षणसम्पूर्णां सर्व्वालङ्कारभूषिताम् ॥ उद्यद्रविप्रख्यवस्त्रां पद्मपर्य्यङ्कसंस्थिताम् । मुक्तारत्नावलीयुक्तां पीनोन्नतपयोधराम् ॥ बलीविभङ्गचतुरामासवामोदमोदिताम् । नेत्राह्लादकरीं शुद्धां क्षोभिणीं जगतां तथा ॥ त्रिनेत्रां योगनिद्रां यामीषद्धाससमायुताम् । नवयौवनसम्पन्नां मृणालाभचतुर्भुजाम् ॥ वामोर्द्ध्वे पुस्तकं धत्ते अक्षमालान्तु दक्षिणे । वामेनाभयदां देवीं दक्षिणाधोवरप्रदाम् ॥ प्रस्रवद्रक्तसूर्य्याभां शिरोमालान्तु बिभ्रतीम् । आपादलम्बिनीं कल्पद्रुममासाद्य संस्थिताम् ॥ कदम्बोपवनान्तःस्थां कामाह्लादकरीं शुभाम् । द्वितीयां त्रिपुरां ध्यायेदेवं रूपां मनोहराम् ॥ * ॥ तृतीयं त्रिपुरारूपं शृणु वेतालभैरव ! । जवाकुसुमसङ्काशां मुक्तकेशीं वराननाम् ॥ सदाशिवं हसन्तन्तु प्रेतवद्बिनिधाय वै । हृदये तस्य देवस्य ह्यर्द्धपद्मासनस्थिताम् ॥ रक्तोत्पलैर्म्मिश्रितान्तु मुण्डमालां पदानुगाम् । ग्रीवायां धारयन्तीन्तु पीनोन्नतपयोधराम् ॥ चतुर्भुजां तथा नग्नां दक्षिणोर्द्ध्वेऽक्षमालिनीम् । वरदां तदधो वामे जगन्मायां तथाभयम् ॥ अधस्तु पुस्तकं धत्ते त्रिनेत्रां हसिताननाम् । स्रवद्द्रविणभोगार्त्तां तथा सर्व्वाङ्गसुन्दरीम् ॥ एवंविधं तृतीयन्तु रूपं ध्यायेत्तु पूजकः । आद्यन्तु वाग्भवं रूपं द्बितीयं कामराजकम् ॥ डामरं मोहनञ्चापि तृतीयं परिकीर्त्तितम् । एकैकन्तु त्रिरूपाणि प्राग्विचिन्त्याथ साधकः ॥ मन्त्रत्रयेण प्रत्येकं हृदि षोडशकैस्तथा । पूजयेदुपचारैस्तु बहिर्यद्वत्तथैव च ॥” इति कालिकापुराणे ६२ अध्यायः ॥ (अस्याः वीजम् । “हसरै~” “हसकलरी~” “हसरौ~” इति मन्त्रकोषः ॥ ऋग्वेदान्तर्गतोप- निषद्विशेषः । यथा, मुक्तिकोपनिषदि । “सहो- वाच श्रीरामः । ऐतरेयकौषीतकीनादबिन्द्वात्म- प्रबोधनिर्व्वाणमुद्गलाक्षमालिकात्रिपुरासौभाग्य- बह्वृचानामृग्वेदगतानां दशसंख्यकानामुपनिषदां वाङ्मे मनसीति शान्तिः ॥” नगरीविशेषः । यथा, महाभारते । ३ । २५३ । ९ । “मोहनं पत्तनञ्चैव त्रिपुरां कोशलां तथा । एतान् सर्व्वान् विनिर्जित्य करमादाय सर्व्वशः ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपुरा/ त्रि--पुरा f. a kind of cardamoms(See. -पुटा) Gal.

त्रिपुरा/ त्रि--पुरा f. See. र

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a name of ललिता; worship of. Br. IV. 5. ३१.

"https://sa.wiktionary.org/w/index.php?title=त्रिपुरा&oldid=430443" इत्यस्माद् प्रतिप्राप्तम्