त्रिफला

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिफला, स्त्री, (त्रयाणां फलानां समाहारः । अजादित्वात् “द्विगोः ।” ४ । १ । २१ । इति न ङीप् ।) मिलितसमभागहरीतकीविभीतका- मलकीफलानि । तत्पर्य्यायः । त्रिफली २ फलत्रयम् ३ फलत्रिकम् ४ । इति राजनिर्घण्टः ॥ अस्या गुणाः । त्रिदोषनाशित्वम् । नात्युष्णत्वम् । मलभेदित्वञ्च । इति राजवल्लभः ॥ तन्नामगुणाः । “पथ्याविभीतधात्रीणां फलैः स्यात्त्रिफला समैः । फलत्रिकञ्च त्रिफला सा वरा च प्रकीर्त्तिता ॥ त्रिफला कफपित्तघ्नी मेहकुष्ठहरा सरा । चक्षुष्या दीपनी रुच्या विषमज्वरनाशिनी ॥” इति भावप्रकाशः ॥ (“हरीतक्याश्चामलक्या विभीतस्य फलन्तथा । त्रिफलेत्युच्यते वैद्यैर्वक्ष्यामि भागनिर्णयम् ॥ एकभागं हरीतक्या द्बौ भागौ च विभीतकम् । आमलक्यास्त्रिभागञ्च सहैकत्र प्रयोजयेत् । त्रिफला कफपित्तघ्नी महाकुष्ठविनाशिनी ॥ आयुष्या दीपनी चैव चक्षुष्या व्रणशोधिनी । वणप्रदायिनी घृष्ट्वा विषमज्वरनाशिनी ॥ सर्व्वरोगप्रशमनी मेधास्मृतिकरी परा । वक्ष्यामि योगयुक्तिञ्च रोगे रोगे पृथक् पृथक् ॥ वाते घृतगुडोपेता पित्ते समधुशर्करा । श्लेष्मणि त्रिकटूपेता मेहे समधुवारिणा ॥ कुष्ठे च घृतसंयुक्ता सैन्धवेनाग्निमान्द्यहा । चक्षुर्धावनके क्वाथो नेत्ररोगनिवारणः ॥ घृतेन हरते कण्डूं भातुलुङ्गरसैर्वमिम् । गुल्मार्शः शूरणगुडैः सद्यः स्याद्गुणकारकः ॥ क्षीरेण राजयक्ष्माणं पाण्डुरोगं गुडेन च । भृङ्गराजरसेनापि घृतेन सह योजितः ॥ बलीपलितहन्ता च तथा मेधाकरः स्मृतः । सक्षीरः सगुडः क्वाथो विषमज्वरनाशनः ॥ सशर्कराघृतक्वाथः सर्व्वजीर्णज्वरापहः ॥ एषा नराणां हितकारिणी च सर्व्वप्रयोगे त्रिफला स्मृता च । सर्व्वामयानां शमनी त्त सद्यः सतेजकान्तिं प्रतिमां करोति ॥ शोथे तथा कामलपाण्डुरोगे तथोदरे मूत्रयुता हिता च । हितातिसारे ग्रहणीविकारे हिता च तक्रेण फलत्रिका च ॥ क्षीणेन्द्रिये यक्ष्मणि जीर्णरोगे क्षीरेण यक्ता त्रिफला हिता च । स्यान्नेत्ररोगे च शिरोगदे च कुष्ठे च कण्डूव्रणपीडिते च । मूत्रग्रहे कामलकेऽग्निमान्द्ये हिता जलेन त्रिफला हि कल्कः ॥ स शीतकाले गुडनागरेण सशर्करा क्षीरयुता तथोष्णे । वर्षासु शुण्ठी सहिता नराणां फलत्रिका सर्व्वरुजाहरा स्यात् ॥” इति महर्ष्यात्रेयभाषिते हारीतोत्तरे कल्प- स्थाने त्रिफलाकल्पोनाम द्बितीयोऽध्यायः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिफला स्त्री।

हरीतक्यामलकविभीतक्यां_समाहारः

समानार्थक:त्रिफला,फलत्रिक

2।9।111।2।4

गोलोमी भूतकेशो ना पत्राङ्गं रक्तचन्दनम्. त्रिकटु त्र्यूषणं व्योषं त्रिफला तु फलत्रिकम्.।

अवयव : आमलकी,विभीतकी,हरीतकी

पदार्थ-विभागः : पक्वम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिफला¦ स्त्री त्रयाणां फलानां समाहारः अजा॰ टाप्।
“पथ्या विभीतधात्रीणां फलैः स्यात् त्रिफला समा” इत्युक्ते हरीतक्यादित्रये। तद्गुणा भावप्र॰ उक्ता यथा
“फलत्रिकञ्च त्रिफला सा वरा च प्रकीर्तिता। त्रिफलाकफपित्तघ्नी मेहकुष्ठहरा सरा। चक्षुष्या दीपनी रुच्याविषमज्वरनाशिनी”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिफला¦ f. (-ला) The three myrobalans collectively. E. त्रि three, फल fruit, fem. affix टाप्; also with ङीष् affix त्रिफली |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिफला/ त्रि--फला f. ( Pa1n2. 4-1 , 64 Va1rtt. 3 ) the 3 Myrobalans (fruits of Terminalia Chebula , -TTerminalia Bellerica , and Phyllanthus Emblica ; also तृफ्L. ) Sus3r. VarBr2S. xvi Katha1s. lxx Ka1tyS3r. Sch.

त्रिफला/ त्रि--फला f. the 3 sweet fruits (grape , pomegranate , and date) Npr.

त्रिफला/ त्रि--फला f. the 3 fragrant fruits (nutmeg , areca-nut , and cloves) ib.

"https://sa.wiktionary.org/w/index.php?title=त्रिफला&oldid=411632" इत्यस्माद् प्रतिप्राप्तम्