त्रिभाग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिभाग¦ पू॰ तृतीयो भागः वृत्तौ संख्याशब्दस्य पूरणार्थ-त्वम्। तृतीये भागे
“त्रिभागशेषासु निशासु च क्षणम्” कुमा॰।
“अश्वयुक्कृष्णपक्षे तु श्राद्धं कुर्य्यात् दिने दिने। [Page3376-b+ 38] त्रिभागहीनं पक्षं वा त्रिभागं त्वर्द्धमेव वा”

११

४० ब्रह्मपु॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिभाग/ त्रि--भाग m. the 3rd part Hariv. VarBr2S. Ra1jat. Ka1tyS3r. Sch.

त्रिभाग/ त्रि--भाग m. the 3rd part (of the eye sending a particular side-glance) Ka1d. Hcar. vii Ba1lar. iii , 49

त्रिभाग/ त्रि--भाग m. the 3rd part of a zodiacal sign VarBr2.

त्रिभाग/ त्रि--भाग m. three-fourths Pan5car. i , 14 , 50.

"https://sa.wiktionary.org/w/index.php?title=त्रिभाग&oldid=411720" इत्यस्माद् प्रतिप्राप्तम्