त्रिभुज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिभुज¦ न॰ त्रयो भुजा यत्र। त्रिबाहुके त्रिकोणे क्षेत्रभेदेक्षेत्रशब्दे दृश्यम्।
“त्रिभुजे भुजयोर्योगस्तदन्तरगुणो भृ-वा हृतो लब्ध्या”
“स्पष्टं त्रिभुजे फलं भवति” लीला॰।
“योनिं कृत्वा त्रिभुजं शयानः” अथ॰

८ ।

९ । अत्र योनिंत्रिभुजमिव कृत्वेत्यर्थः तेन न स्त्रीत्वम्। अतः त्रिभुज्इति शब्दान्तरकल्पनं प्रामादिकम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिभुज¦ m. (-जः) A triangle. E. त्रि, and भुज an arm.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिभुज/ त्रि--भुज mfn. triangular

त्रिभुज/ त्रि--भुज m. a triangle A1ryabh. ii , 11.

"https://sa.wiktionary.org/w/index.php?title=त्रिभुज&oldid=411758" इत्यस्माद् प्रतिप्राप्तम्