त्रिभृष्टि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिभृष्टि वि.
(तिस्रः भृष्टयः यस्य) तीन कोनों वाला (उक्थ्य पात्र), मा.श्रौ.सू. 2.3.1.15.

"https://sa.wiktionary.org/w/index.php?title=त्रिभृष्टि&oldid=478573" इत्यस्माद् प्रतिप्राप्तम्